Follow us for Latest Update

वेदोक्त श्री गणपति पूजन ।।


           श्री गणेश जी वैदिक देवता हैं और आर्यावर्त में उनका पूजन अनादि काल से चला आ रहा है कोई भी मंगलकार्य हो सर्वप्रथम श्री गणेश का ही पूजन किया जाता है ताकि अभीष्ट सिद्धि में किसी प्रकार का विघ्न उत्पन्न न हो। सनातन धर्म में कोई भी कार्य आरम्भ करने से पूर्व श्री गणेश जी का स्मरण अवश्य किया जाता है। कलियुग में भगवान गणपति का पूजन पूर्ण श्रद्धा व भक्ति पूर्वक करने से वे शीघ्र ही प्रसन्न हो जाते हैं और साधक की मनोकामना पूर्ण कर देते हैं। यहाँ वैदिक विधि से श्री गणेश जी के पूजन का वर्णन किया जा रहा है जिसे साधक सरलता के साथ सम्पन्न कर सकते हैं।

पूजन विधान

           पूजन विधान साधक को चाहिए कि वह पूजन आरम्भ करने से पूर्व स्नानादि से निवृत्त होकर पूजन के लिए आवश्यक समस्त सामग्री जैसे जल, अक्षत, कुंकुम, हल्दी, चन्दन, सिन्दूर       यज्ञोपवीत, पुष्प, धूप, दीप, कपूर, सुपारी, मौली, दूध, दही पंचामृत आदि अपने पास रख लें ताकि पूजन के दौरान बार-बार उठना न पड़े तत्पश्चात शुद्ध आसन पर पूर्वाभिमुख होकर बैठें। अपने सम्मुख श्री गणेश जी के स्थापन हेतु चौकी रखें। चौकी में आधार शक्ति की पूजा करके पायों में धर्म, ज्ञान, वैराग्य तथा ऐश्वर्य की एवं चारों दिशाओं में अधर्म, अज्ञान, अवैराग्य व अनैश्वर्य की पूजा करें तत्पश्चात चौकी में आसन हेतु पुष्प रखकर उस पर श्री गणेश जी की प्रतिमा या यंत्र स्थापित करें। प्रतिमा व यंत्र के अभाव में एक पात्र में हल्दी से रंगे चावल भरकर उसमें मौली लिपटी हुयी सुपारी स्थापित कर उसी में श्री गणेश जी की भावना करें। सर्वप्रथम घी का दीपक जलाकर चौकी के दाहिनी ओर अक्षत के ऊपर रखें “ ॐ दीप ज्योतिषे नमः " इस मंत्र के साथ गंध पुष्प से उसका पूजन करें फिर दोनों हाथ जोड़कर निम्रानुसार प्रार्थना करें

भो दीप देवरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।
यावत् कर्मसमाप्तिः स्यात् तावत् त्वं सुस्थिरो भव ॥

तदन्तर निम्नांकित मंत्रों को पढ़कर तीन बार आचमन करें

ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः ॥

फिर 'ॐ हृषीकेशाय नमः' कहकर हाथ धो लें और दाहिने हाथ में कुश की पवित्री धारण करें। उस समय इस मंत्र का पाठ करें।
ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम्॥

इस प्रकार पवित्री धारण करने के बाद तीन बार प्राणायाम करें। तत्पश्चात

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
ॐ पुण्डरीकाक्षः पुनातु ॥

यह मंत्र पढ़कर अपने ऊपर तथा पूजन सामग्री पर जल छिड़कें। इसके बाद निम्नलिखित मंगल मंत्रों का पाठ करें-

ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिद् वृधे असन्नप्राययुवो रक्षितारो दिवे दिवे ॥

देवानां भद्रा सुमतिर्ऋजूयतांदेवाना रातिरभि नो निवर्तताम् ।देवानां सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ॥

तानन् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्त्रिधम् । अर्यमणं वरुणसोममश्विना सरस्वती नः सुभगा मयस्करत्॥

तन्नो वातो मयोभुवातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना श्रृणुतं धिष्ण्या युवम् ॥

तमीशानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदधेषु जग्मयः । अग्निजिह्य मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥

भद्रं कर्णेभिः शृणुयाम् देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥

शतमित्रु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥

अदितिद्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् ।।

द्यौ: शान्तिरन्तरिक्ष ँ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वे देवाः।

शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥

यतो यतः समीहसे ततो नो अभयं कुरु । शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ 

सुशान्तिर्भवतु।श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः।उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः।शचीपुरन्दराभ्यां नमः । मातापितृभ्यां नमः।इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः।ग्राम देवताभ्यो नमः । वास्तुदेवताभ्यो नमः।स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः।सर्वेभ्यो ब्राह्मणेभ्यो नमः। विश्वेशं माधवं दुण्ढि दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽनिङ्घ्रियुगंस्मरामि ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नितयाभियुक्तानां योगक्षेमं वहाम्यहम् ॥
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः॥

इस प्रकार मङ्गल पाठ के अनन्तर पवित्रीयुक्त हाथ में जल, अक्षत और द्रव्य लेकर निम्नांकित मंत्र पढ़ते हुए संकल्प करें।

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्री ब्रह्मणोऽह्नि द्वितीये परार्द्धे श्री श्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे युगे कलियुगे कलिप्रथमचरणे भूलों के जम्बूद्वीपे भारत वर्षे भरतखण्डे आर्यावर्तान्तर्गतेकदेशे अमुकनगरे अमुकग्रामे स्थाने वा बौद्धावतारे अमुकनामसंवत्सरे श्री सूर्ये अमुकायने अमुकर्ती महामाङ्गल्यप्रदमासोत्तमे मासे अमुकमा अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकराशिस्थितेषु देवगुरौ शेषेषु ग्रहेषु च यथा यथा - राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणगण-विशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्र: अमुकशर्मा (अमुकवर्मा अमुकगुप्तः ) अहं ममात्मनः श्रीमहागणपतिप्रीत्यर्थं यथालब्धोपचारैस्तदीयं पूजनं करिष्ये ।

इस प्रकार संकल्प पढ़कर हस्तगत जलाक्षत-द्रव्य किसी भूमिगत पात्र में छोड़ दें। तत्पश्चात गणपति पूजन आरम्भ करें। सबसे पहले निम्नांकित श्लोकों के अनुसार गणेश के स्वरूप का चिन्तन करते हुए उनका आवाहन करें।

आवाहन

हे हेरम्ब त्वमेोहि ह्यम्बिकात्र्यम्बकात्मज ।
सिद्धिबुद्धिपते त्र्यक्ष लक्षलाभ पितुः पितः ॥
नागास्यं नागहारं तवां गणराजं चतुर्भुजम् ।
भूषितं स्वायुधैर्दिव्यैः पाशाङ्कुशपरश्वधैः ॥
आवाहयामि पूजार्थं रक्षार्थं च मम क्रतोः ।
इहागत्य गृहाण त्वं पूजां यागं च रक्ष मे ॥
ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति हवामहे निधीनां त्वा निधिपति हवामहे वसो मम ॥
आहमजानि गर्भध्मा त्वमजासि गर्भधम् ॥
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि स्थापयामि ।

प्रतिष्ठापन

आवाहन के पश्चात् देवता का प्रतिष्ठापन करें।

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोतवरिष्टं यज्ञसमिमं दधातु ।
विश्वेदेवास इह मादयन्तामो इह प्रतिष्ठ ।।
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥
सिद्धिबुद्धिसहित गणपते सुप्रतिष्ठतो वरदो भव ।

आसन अर्पण

इसके बाद निम्नलिखित मंत्र पढ़कर दिव्य सिंहासन की भावना से पुष्प अर्पित करें
विचित्ररत्नरचितं दिव्यास्तरणसंयुतम् ।
स्वर्णसिंहासनं चारुगृह्णीष्व सुरपूजित ॥
ॐ पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः आसनं समर्पयामि ।

इसके बाद निम्नांकित मंत्र से गणेश जी के पाद प्रक्षालन के लिये पाद्य अर्पित करें

ॐ सर्वतीर्थसमुद्धतं पाद्यं गन्धादिभिर्युतम ।
विघ्नराज गृहाणेदं भगवन् भक्तवत्सल ॥
ॐ एतावानस्य महिमातो जयायांश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, पादयोः पाद्यं समर्पयामि ।.

(क्रमशः)

@Sanatan

वेदोक्त श्री गणपति पूजन (३)
--------------------------------


अर्घ्यदान

तदनन्तर गन्ध आदि से युक्त अर्घ्यजल अर्पित करें और निम्नांकित मंत्र पढ़ें

ॐ गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर ।
अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम् ॥
ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, हस्तयोरर्घ्यं समर्पयामि ।

आचमनीय-अर्पण

इसके अनन्तर गंगाजल से आचमन करायें और नीचे लिखे मंत्र का उच्चारण करें

विनायक नमस्तुभ्यं त्रिदशैरभिवन्दित ।
गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो ॥
ॐ ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुरः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, मुखे आचमनीयं समर्पयामि ।

स्नानीय समर्पण

तदनन्तर नीचे दिये हुए मंत्र को बोलकर गंगाजल से स्नान कराने की भावना से स्नानीय जल अर्पित करें

मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम् ॥
ॐ तस्माद्यज्ञात्सर्वहुतः सम्भूतं पृषदाज्यम् ।
पशूंस्तांश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ।।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, सर्वाङ्गे स्नानं समर्पयामि ।

पञ्चामृत स्नान

इसके बाद नीचे लिखे मंत्र को पढ़कर पंचामृत से गणपतिदेव को स्नान करायें

पञ्चामृतं मयाऽनीतं पयो दधि घृतं मधु ।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ पञ्च नद्यः सरस्वतीमपियन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः पञ्चामृत स्नानं समर्पयामि ।
पञ्चामृतस्नानान्ते शुद्धोदकस्त्रानं समर्पयामि ।

इसके बाद दूध दही आदि से पृथक् पृथक् स्नान कराकर शुद्ध जल से भी स्नान कराना चाहिये। दूध से स्नान कराने के लिए मंत्र निम्नलिखित है


पयः स्नान

कामधेनु समुद्धतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥
ॐ पयः पृथिव्याम्पय औषधीषु पयो दिव्यन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, पयः स्नानं समर्पयामि ।
पयः स्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

दधि स्नान

पयसस्तु समुद्धतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वरय वाजिनः ।
सुरभि नो मुखा करत् प्राण आयुषि तारिषत् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, दधिस्त्रानं समर्पयामि।
दधिस्त्रानान्ते शुद्धोदकस्नानं समर्पयामि ॥

घृत-स्त्रान

नवनीतसमुत्पन्नं सर्व संतोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥
ॐ घृतं मिमिखे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम। अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, घृतस्त्रानं समर्पयामि । घृतस्नानान्ते शुद्धोदकस्त्रानं समर्पयामि ।।

मधु-स्त्रान

पुष्परेणुसमुद्धतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ।।
मधुनक्तमुतोषसो मधुमत्त् पार्थिव रजः ।
मधु द्यौरस्तु नः पिता ।।
मधुमानो वनस्पतिर्मधुमाँs अस्तु सूर्यः ।
माध्वीर्गावो भवन्तु नः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, मधुस्नानं समर्पयामि ।
मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

शर्करा - स्नान

इक्षुसारसमुद्भूता शर्करा पुष्टिदा शुभा ।
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ॥
ॐ अपारसमुद्वयस सूर्ये सन्त समाहितम् ।
अपाँ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः शर्करास्त्रानं समर्पयामि ।

इसके बाद सुगन्धित इत्र या अन्य द्रव्य (अल्कोहल रहित) आदि अर्पित करें

माङ्गलिक स्नान (सुवासित तैल या इत्र)

चम्पकाशोकबकु लमालतीमोगरादिभिः ।
वासितं स्त्रिग्धाहेतुतैलं चारु प्रगृह्यताम् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः सुवासितं तैलं समर्पयामि।

शुद्धोदक स्नान

तदनन्तर गंगाजल या तीर्थ जल से शुद्ध स्नान करायें।
गङ्गा च यमुना चैव गोदावरी सरस्वती ।
नर्मदा सिन्धुः कावेरी स्नानार्थं प्रतिगृह्यताम् ॥
ॐ आपोहिष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महेरणाय चक्षसे ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, शुद्धोदकस्त्रानं समर्पयामि ।

वस्त्र - समर्पण

शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालंकरणं वस्त्रमतः शान्तिः प्रयच्छ मे ॥
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः ।
तं धीरासः कवय उन्नयन्ति स्वाध्योऽ मनसा देवयन्तः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, वस्त्रं समर्पयामि ।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः आचमनं समर्पयामि । 

उपवस्त्र (उत्तरीय) समर्पण

उत्तरीयं तथा देव नानाचित्रितमुत्तमम् ।
गृहाणेदं मया भक्त्या दत्तं तत् सफलीकुरु ॥
ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः ।
वासो अग्ने विश्वरूप संव्ययस्व विभावसो ।।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः उपवस्त्रं समर्पयामि  तदन्ते आचमनीयं समर्पयामि ।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः वस्त्रोपवस्त्रार्थे रक्तसूत्रं समर्पयामि ।

अलंकरण

ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः अलंकरणार्थमक्षतान् समर्पयामि ।

यज्ञोपवीत समर्पण

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृहाण परमेश्वर ॥
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रय्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः यज्ञोपवीतं समर्पयामि ।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः आचमनं समर्पयामि।

गन्ध

श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥
ॐ त्वा गन्धर्वा अखनस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान्यक्ष्मादमुच्यत ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः गन्धं समर्पयामि ।

अक्षत

ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ।।

ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, अक्षतान् समर्पयामि ।

पुष्प माला

माल्यादीनि सुगन्धीनि माल्यादीनि वै प्रभो ।
मयाहृतानि पुष्पाणि गृह्यन्तां पूजनाय भोः ॥
ॐ औषधीः प्रतिमोदध्वं पुष्पवृतीः प्रसूवरीः ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः पुष्पमालां समर्पयामि ।

मन्दारपुष्प

वन्दारु जनमन्दार मन्दारप्रिय धीपते ।
मन्दारजानि पुष्पाणि श्वेतार्कादीन्युपेहि भोः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः मन्दारपुष्पाणि समर्पयामि ।

शमी पत्र

त्वत्प्रियाणि सुपुष्पाणि कोमलानि शुभानि वै ।
शमीदलानि हेरम्ब गृहाण गणनायक ॥
ॐ य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ।
शमीभिर्यज्ञमाशत ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, शमीपत्राणि समर्पयामि ।

दूर्वाङ्कुर

दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक ॥
ॐ काण्डात्काण्डात् प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्वे प्रतनु सहस्त्रेण शतेन च ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः दूर्वाङ्कुरान् समर्पयामि।

सिन्दूर

सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम ।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥
ॐ सिन्धोरिव प्राध्वने शूघनासो वानप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दर्मिभिः पिन्वमानः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः सिन्दूरं समर्पयामि ।
नाना परिमलद्रव्य, अबीर - चूर्ण नानापरिमलैर्द्रव्यैर्निर्मितं चूर्णमुत्तमम् ।
अबीरनामकं चूर्ण गन्धढ्यं चारु गृह्यताम् ।।
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमासं परिपातु विश्वतः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, नानापरिमलद्रव्याणि समर्पयामि ।

दशाङ्ग धूप

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आर्घेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्धृर्वति तं धूर्वयं वयं धूर्वामः ।
देवानामसि वह्नितम सस्त्रितमं पप्रितमं जुष्टतमं देवहूतमम् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः धूपमाघ्रापयामि ।

दीप-दर्शन

साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रेलोक्यतिमिरापहम् ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद्दीपज्योतिर्नमोऽस्तु ते ॥
ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा ।
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा । ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, दीपं दर्शयामि।

नैवेद्य-निवेदन

नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे स्वरं देहि परत्र च परां गतिम् ॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
ॐ नाभ्या आसीदन्तरिक्ष शीष्ण द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽ अकल्पयन् ॥
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ समानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ व्यानाय स्वाहा ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, आचमनीयं मध्ये पानीयं उत्तरापोशनं च समर्पयामि

करोद्वर्तन के लिये चन्दन

ॐ चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम् ।
करोद्वर्तनकं देव गृहाण परमेश्वर ॥
अशुना ते अंशुः पृच्यतां परुषा परुः ।
गनधस्ते सोममवतु मदाय रसो अच्युतः ॥ ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः,चन्दनेन करोद्वर्तनं समर्पयामि । 

पूंगीफलादिसहित ताम्बूल - अर्पण

ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो ऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, मुखवासार्थ मेलापूंगीफलादिसहितं ताम्बूलं समर्पयामि।

नारिकेलफल - अर्पण

इद फलं मया देव स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्तव हसः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः नारिकेलफलं समर्पयामि ।

दक्षिणा समर्पण

हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
ॐ हिरण्यगर्भः समवर्त्तताग्रे भूतस्यजातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, ।
कृतायाः पूजायाः साद्गुण्यार्थं द्रव्यदक्षिणां समर्पयामि ।

नीराजन या आरार्तिक ( आरती )

कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥
ॐ इदं हविः प्रजननं मे अस्तु, दशवीर सर्वगण स्वस्तये ॥ आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ॥
आ रात्रि पार्थिव रजः पितुरप्रायि धामभिः ।
दिवः सदा सि बृहती तिष्ठस आ त्वेषं वर्तते तमः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, कर्पूरनीराजनं समर्पयामि ॥

पुष्पाञ्जलि समर्पण

नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्ता गृहाण परमेश्वरं ।।
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति हवामहे निधीनां त्वा निधिपति हवामहे वसो मम।
आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् काम कामाय मह्यं कामेश्वरो वैश्रवणो ददातु ॥ कुबेराय वैश्रवणाय महाराजाय नमः ।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुषान्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आवीक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ।
ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । साम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन् देव एकः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, मंत्रपुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिणा

यानि कानि च पापानि ज्ञाताज्ञातकृतानि च ।
तानि सर्वाणि नश्यन्ति प्रदक्षिणपदे पदे ॥
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाँ सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः प्रदक्षिणां समर्पयामि।

विशेषा-समर्पण

तदनन्तर जल, गन्ध, अक्षत, फल, दूर्वा और दक्षिणा एक ताम्र पात्र में रखकर दोनों घुटनों को पृथ्वी पर टेककर उक्त अर्घ्य पात्र को दोनों हाथों की अंजलि में लें और उसे मस्तक से लगाकर निम्नांकित श्लोकों को पढ़ते हुए श्री गणपति को अर्ध्य दें

रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥
अनेन सफलार्येण सफलोऽस्तु सदा मम ।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः विशेषार्घ्यं समर्पयामि ।

विशेषार्ध्य देने के पश्चात् निम्नाकित श्लोक पढ़कर प्रार्थना करें

विछेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय । विद्याधराय विकटाय च वामनाय भक्त प्रसन्नवरदाय नमो नमस्ते ॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः ।
नमस्ते रुद्ररूपाय करिरूपाय ते नमः ॥
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे ।
भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
त्वां विघ्नशत्रुदलनेति च सुन्दरे ति भक्तप्रियेति सुखदेति फलप्रदेति ।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव ॥
गणेशपूजने कर्म यन्यूनमधिकं कृतम् ।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥
अनया पूजया सिद्धिबुद्धिसहितो महागणपति: प्रीयतां न मम ।
                          शिव शासनत: शिव शासनत:

0 comments:

Post a Comment