Follow us for Latest Update

लक्ष्मी पंजर स्तोत्र ।।

       तंत्र शक्ति से युक्त गुरु के क्या भाव होने चाहिए? पूर्ण शिवमय गुरु कहेगा भाड़ में गया भाग्य, एक कोने में रख दो कर्म का सिद्धांत और सीधे-सीधे लक्ष्मी प्राप्ति का अनुसंधान शुरू करो। शिष्य जब आया है और रोना रो रहा है तो सीधी सी बात है भाग्यवान होता तो करोड़पति के घर में पैदा होता। कर्म अच्छे होते तो पैसे- पैसे के लिए मोहताज नहीं होता सब तरफ से कर्म अभागा है तभी तो गुरु के पास आया है। अत: गुरु सीधे तंत्र बल का प्रयोग करेगा अपनी तप शक्ति से शिष्य को लक्ष्मी प्राप्ति के योग्य बनायेगा यही गुरु की सक्षमता का प्रतीक है भाग्य, शास्त्र, धर्म की बातें, कर्मफल इत्यादि से ऊपर गुरु है। लक्ष्मी पंजर स्तोत्र तांत्रोक्त विधान है जब कर्म, भाग्य, ग्रह नक्षत्र परिवार इत्यादि निष्फल हो जायें तब इसका प्रयोग कर लक्ष्मी को प्राप्त कर ही लिया जाता है।

विनियोग
ॐ अस्य श्रीलक्ष्मी पञ्जर महामंत्रस्य ब्रह्मा ऋषिः पंक्तिश्छन्दः, श्रीमहालक्ष्मीर्देवता, श्रीं बीजं, स्वाहा शक्तिः, श्रियै इति कीलकं मम सर्वाभीष्ट सिद्धूयर्थे लक्ष्मी पञ्जर स्तोत्र जपे विनियोगः ।

करन्यास
ॐ श्रीं ह्रीं विष्णुवल्लभायै अंगुष्ठाभ्यां नमः । 
ॐ श्रीं ह्रीं जगज्जनन्यै तर्जनीभ्यां नमः । 
ॐ श्रीं सिद्धिसेवितायै मध्यमाभ्यां नमः । 
ॐ श्रीं ह्रीं सिद्धिदात्र्यै अनामिकाभ्यां नमः । 
ॐ श्रीं ह्रीं वाञ्छित पूरिकायै कनिष्ठिकाभ्यां नमः । 
ॐ श्रीं ह्रीं श्रीं श्रियै नमः स्वाहेति करतलकरपृष्ठाभ्यां नमः ।

षडंगन्यास
ॐ श्रीं ह्रीं विष्णुवल्लभायै हृदयाय नमः । 
ॐ श्रीं ह्रीं जगज्जनन्यै शिरसे स्वाहा । 
ॐ श्रीं ह्रीं सिद्धिसेवितायै शिखायै । 
ॐ श्रीं ह्रीं सिद्धिदात्र्यै कवचाय हुम् । 
ॐ श्रीं ह्रीं वाञ्छितपूरिकायै नेत्राभ्यां वौषट् । 
ॐ श्रीं ह्रीं श्रीं श्रियै नमः स्वाहेत्यस्त्राय फट् ।

ध्यान
ॐ वन्दे लक्ष्मीं परिशिवमयीं शुद्धजांबूनदाभो। 
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलांगीम् ॥ 
बीजापुरं कनक कलशः हेमपद्मं दधानामाद्यौं । 
शक्तिं भुक्तिं सकलजननीं विष्णुवामांग संस्थाम् ॥ 
शरणं त्वां प्रपन्नोऽस्मि महालक्ष्मि हरिप्रिये। 
प्रसादं कुरु देवेशि मयि दुष्टेऽपराधिनिः॥ 
कोटिकन्दर्प लावण्यां सौन्दर्यैक स्वरूपताम्। 
सर्वमंगल मांगल्यां श्रीरामां शरणं व्रजे॥

लक्ष्मी माला मंत्र

ॐ श्रीं ह्रीं ऐं क्लीं नमो विष्णुवल्लभायै महामायायै कं खं गं घं ङं नमस्ते नमस्ते मां पाहि पाहि रक्ष रक्ष धनं धान्यं श्रियं समृद्धि देहि देहि श्रीं श्रियै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं नमो जगज्जनन्यै वात्सल्यनिधये चं छं जं झं ञं नमस्ते नमस्ते मां पाहि पाहि रक्ष रक्ष श्रियं प्रतिष्ठा वाक्सिद्धि मे देहि देहि श्रीं श्रियै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं सिद्धिसेवितायै सकलाभीष्ट दान दीक्षितायै टं ठं डं ढं णं नमस्ते नमस्ते मा पाहि पाहि रक्ष रक्ष सर्वतोऽभयं देहि देहि श्रीं श्रियै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं नमः सिद्धिदात्र्यै महा अचिन्त्यशक्तिकायै तं थं दं धं नं नमस्ते नमस्ते मां पाहि रक्ष रक्ष मे सर्वाभीष्ट सिद्धिं देहि देहि श्रीं श्रियै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं नमो वाञ्छितपूरिकायै सर्वसिद्धि मूलभूतायै पं फं बं भं मं नमस्ते नमस्ते मां पाहि पाहि रक्ष रक्ष मे मनोवांछितां सर्वार्थभूतां सिद्धि देहि देहि श्रीं श्रियै स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं कमले कमलालये। मह्यम् प्रसीद प्रसीद महालक्ष्मि तुभ्यं नमो नमस्ते जगद्वितायै यं रं लं वं शं षं सं हं क्षं नमस्ते नमस्ते मां पाहि पाहि रक्ष रक्ष मे वश्याकर्षण मोहनस्तंभनोच्चाटनताडनाचिन्त्यशक्तिवैभवं देहि देहि श्रीं श्रियै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं | धात्र्यै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं श्रीं । बीजरूपायै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं विष्णुवल्लभायै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं सिद्धयै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं बुद्ध्यै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं धृत्यै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं मत्यै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं कान्त्यै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं शांत्यै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं सर्वतोभद्राय रूपायै नमः स्वाहा । ॐ श्रीं ह्रीं ऐं क्लीं श्रीं श्रियै नमः स्वाहा । ॐ नमो भगवति ब्रह्मादि वेदमांतर्वेदोद्भवे वेदगर्भे सर्वशक्तिशिरोमणे श्रीं हरिवल्लभे ममाभीष्टं पूरय पूरय मां सिद्धिभाजनं कुरु कुरु अमृतं कुरु कुरु अभयं कुरु कुरु सर्व कार्येषु ज्वल ज्वल प्रज्वल प्रज्वल मे सुत शक्तिं दीपयदीपय ममाहितान् नाशय नाजाय असाध्य कार्यं साधय साधय ह्रीं ह्रीं ह्रीं ग्लौं ग्लौं श्रीं श्रिये नमः स्वाहा। 
(इति लक्ष्मीमाला मंत्रः 108 जपं कुर्यात् ॥ )
                             शिव शासनत शिव शासनत

0 comments:

Post a Comment